Chinese translation of Sekhiya

Good day! Here, I do my translation for 75 Sekhiya rules into Chinese for my devotees when found unavailable in Sutta Central. I wish to share with Sutta Central and hope it would be helpful.

Sekhiyā
应当学法

Chabbīsati-sāruppā
第一部分: 二十六项得体的行为

1.{Parimaṇḍalasikkhāpadaṁ} Parimaṇḍalaṁ nivāsessāmīti sikkhā karaṇīyā.
2. {Parimaṇḍalasikkhāpadaṁ} Parimaṇḍalaṁ pārupissāmīti sikkhā karaṇīyā.
1&2. {戒律—关于均匀} 我将把下袍(上袍)穿得均匀,这是一个需要遵守的训练。

  1. {Suppaṭicchannasikkhāpadaṁ} Suppaṭicchannā antaraghare gamissāmīti sikkhā karaṇīyā.

  2. {Suppaṭicchannasikkhāpadaṁ} Suppaṭicchannā antaraghare nisīdissāmīti sikkhā karaṇīyā.
    3&4. {穿戴整齐} 在有人居住的地方,我将穿戴整齐地走入(坐下),这是一个需要遵守的训练。

  3. {Susaṁvutasikkhāpadaṁ} Susaṁvutā antaraghare gamissāmīti sikkhā karaṇīyā.

  4. {Susaṁvutasikkhāpadaṁ} Susaṁvutā antaraghare nisīdissāmīti sikkhā karaṇīyā.
    5&6. {节制} 在有人居住的地方,我将很有节制地走入(坐下) ,这是一个需要遵守的训练。

  5. {Okkhittacakkhusikkhāpadaṁ} Okkhittacakkhunī antaraghare gamissāmīti sikkhā karaṇīyā.

  6. {Okkhittacakkhusikkhāpadaṁ} Okkhittacakkhunī antaraghare nisīdissāmīti sikkhā karaṇīyā.
    7&8. {垂下眼 } 在有人居住的地方,我将垂下眼睛地走入(坐下) ,这是一个需要遵守的训练。

  7. {Ukkhittakasikkhāpadaṁ} Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.

  8. {Ukkhittakasikkhāpadaṁ} Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
    9&10. {拉起袈裟} 在有人居住的地方,我将不会将袈裟拉起地走入(坐下),这是一种需要遵守的训练。

  9. {Ujjagghikasikkhāpadaṁ} Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.

  10. {Ujjagghikasikkhāpadaṁ} Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
    11&12. {大声笑} 在有人居住的地方,我将不会大声笑地走入(坐下),这是一个需要遵守的训练。

  11. {Uccasaddasikkhāpadaṁ} Appasaddā antaraghare gamissāmīti sikkhā karaṇīyā.

  12. {Uccasaddasikkhāpadaṁ} Appasaddā antaraghare nisīdissāmīti sikkhā karaṇīyā.
    13&14. {大声说话} 在有人居住的地方,我将安静地走入(坐下),这是一个需要遵守的训练。

  13. {Kāyappacālakasikkhāpadaṁ} Na kāyappacālakaṁ antaraghare gamissāmīti sikkhā karaṇīyā.

  14. {Kāyappacālakasikkhāpadaṁ} Na kāyappacālakaṁ antaraghare nisīdissāmīti sikkhā karaṇīyā.
    15&16. {摆动身体} 在有人居住的地方,我将不会摆动身体地走入(坐下),这是一个需要遵守的训练。

  15. {Bāhuppacālakasikkhāpadaṁ} Na bāhuppacālakaṁ antaraghare gamissāmīti sikkhā karaṇīyā.

  16. {Bāhuppacālakasikkhāpadaṁ} Na bāhuppacālakaṁ antaraghare nisīdissāmīti sikkhā karaṇīyā.
    17&18. {挥动手臂} 在有人居住的地方,我将不会摆动手臂地走入(坐下),这是一个需要遵守的训练。

  17. {Sīsappacālakasikkhāpadaṁ} Na sīsappacālakaṁ antaraghare gamissāmīti sikkhā karaṇīyā.

  18. {Sīsappacālakasikkhāpadaṁ} Na sīsappacālakaṁ antaraghare nisīdissāmīti sikkhā karaṇīyā.
    19&20. {摇头晃脑} 在有人居住的地方, 我将不会摇头晃脑地走入(坐下),这是一个需要遵守的训练。

  19. {Khambhakatasikkhāpadaṁ} Na khambhakatā antaraghare gamissāmīti sikkhā karaṇīyā.

  20. {Khambhakatasikkhāpadaṁ} Na khambhakatā antaraghare nisīdissāmīti sikkhā karaṇīyā.
    21&22. {支撑} 在有人居住的地方, 我将不会用手臂支撑(我的身体) 地走入(坐下),这是一个需要遵守的训练。

  21. {Oguṇṭhitasikkhāpadaṁ} Na oguṇṭhitā antaraghare gamissāmīti sikkhā karaṇīyā.

  22. {Oguṇṭhitasikkhāpadaṁ} Na oguṇṭhitā antaraghare nisīdissāmīti sikkhā karaṇīyā.
    23&24. {蒙着头} 在有人居住的地方,我将不会蒙着头地走入(坐下),这是一个需要遵守的训练。

  23. {Ukkuṭikasikkhāpadaṁ} Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
    {蹲伏} 在有人居住的地方,我将不会(踮着脚尖或)蹲着地走入,这是一个需要遵守的训练。

  24. {Pallatthikasikkhāpadaṁ} Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
    {双膝紧抱} 在有人居住的地方,我将不会双膝紧抱地坐,这是一个需要遵守的训练。

Samatiṁsa-bhojana-paṭisaṁyuttā
第二部分: 三十项关于食物

  1. {Sakkaccapaṭiggahaṇasikkhāpadaṁ} Sakkaccaṁ piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
    {感激地接受} 我将感激地接受施舍的食物,这是一个需要遵守的训练。

  2. {Pattasaññinīpaṭiggahaṇasikkhāpadaṁ} Pattasaññinī piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
    {接受施舍心在钵上} 受施时我将把心集中在钵上,这是一个需要遵守的训练。

  3. {Samasūpakapaṭiggahaṇasikkhāpadaṁ} Samasūpakaṁ piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
    {接受适当比例的咖喱} 我将接受适当比例的咖喱施舍食物, 这是一个需要遵守的训练。

  4. {Samatittikasikkhāpadaṁ} Samatittikaṁ piṇḍapātaṁ paṭiggahessāmīti sikkhā karaṇīyā.
    {与边缘齐平} 我将接受与(钵)边缘齐平的施舍食物, 这是一个需要遵守的训练。

  5. {Sakkaccabhuñjanasikkhāpadaṁ} Sakkaccaṁ piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {感恩地吃} 我要感恩地吃布施的食物, 这是一个需要遵守的训练。

  6. {Pattasaññinībhuñjanasikkhāpadaṁ} Pattasaññinī piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {吃饭时要专注} 我吃施舍食物时将把心放在钵上,这是一个需要遵守的训练。

  7. {Sapadānasikkhāpadaṁ} Sapadānaṁ piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā. {有条不紊地} 我将有条不紊地吃布施食物,这是一个需要遵守的训练。

  8. {Samasūpakasikkhāpadaṁ} Samasūpakaṁ piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.84
    {适当的比例} 我会以适当的比例吃咖喱饭,这是一个需要遵守的训练。

  9. {Na thūpakatasikkhāpadaṁ} Na thūpakato omadditvā piṇḍapātaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {非堆成一堆地} 我将不会从高堆食物中取一口,这是一个需要遵守的训练。

  10. {Odanappaṭicchādanasikkhāpadaṁ} Na sūpaṁ vā byañjanaṁ vā odanena paṭicchādessāmi
    bhiyyokamyataṁ upādāyāti sikkhā karaṇīyā.
    {用米饭食物藏起} 我将不会为了得到更多而把咖喱和食物藏在米饭下,这是一个需要遵守的训练。

  11. {Sūpodanaviññattisikkhāpadaṁ} Na sūpaṁ vā odanaṁ vā agilānā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
    {要求米饭或咖喱} 若没病,我将不会吃我为自己要求的米饭或咖喱,这是一个需要遵守的训练。

  12. {Ujjhānasaññinīsikkhāpadaṁ} Na ujjhānasaññinī paresaṁ pattaṁ olokessāmīti sikkhā karaṇīyā.
    {挑毛病} 我不会为了挑毛病而去看别人的钵,这是一个需要遵守的训练。

  13. {Kabaḷasikkhāpadaṁ} Nātimahantaṁ kabaḷaṁ karissāmīti sikkhā karaṇīyā.
    {超大口} 我不会超大口地吃,这是一个需要遵守的训练。

  14. {Ālopasikkhāpadaṁ} Parimaṇḍalaṁ ālopaṁ karissāmīti sikkhā karaṇīyā.
    {圆口} 我将做一个圆口地吃,这是一个需要遵守的训练。

  15. {Anāhaṭasikkhāpadaṁ} Na anāhaṭe kabaḷe mukhadvāraṁ vivarissāmīti sikkhā karaṇīyā.
    {尚未带到口的食物} 当食物送到嘴边时 我才会打开口,这是一个需要遵守的训练。

  16. {Bhuñjamānasikkhāpadaṁ} Na bhuñjamānā sabbahatthaṁ mukhe pakkhipissāmīti sikkhā karaṇīyā.
    {吃时} 在吃的当下,我不会把整只手放进嘴里,这是一个需要遵守的训练。

  17. {Sakabaḷasikkhāpadaṁ} Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
    {满嘴的食物} 我不会在满嘴食物的时候说话,这是一个需要遵守的训练。

  18. {Piṇḍukkhepakasikkhāpadaṁ} Na piṇḍukkhepakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {扔起碎块} 扔起来的食物球(或块),我将不会吃,这是一个需要遵守的训练。

  19. {Kabaḷāvacchedakasikkhāpadaṁ} Na kabaḷāvacchedakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {咬碎碎片} 一口的食物,我将不会咬碎式的吃法,这是一个需要遵守的训练。

  20. {Avagaṇḍakārakasikkhāpadaṁ} Na avagaṇḍakārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {-凸出脸颊} 我将不会塞食物到凸出脸颊,这是一个需要遵守的训练。

  21. {Hatthaniddhunakasikkhāpadaṁ} Na hatthaniddhunakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {从手甩掉} 吃时我将不会试图甩掉手上的食物,这是一个需要遵守的训练。

  22. {Sitthāvakārakasikkhāpadaṁ} Na sitthāvakārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {撒米} 吃时我将不会到处撒米,这是一个需要遵守的训练。

  23. {Jivhānicchārakasikkhāpadaṁ} Na jivhānicchārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {吐舌头} 吃时我不吐舌头,这是一个需要遵守的训练。

  24. {Capucapukārakasikkhāpadaṁ} Na capucapukārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {咂嘴} 吃时我不会咂嘴,这是一个需要遵守的训练。

  25. {Surusurukārakasikkhāpadaṁ} Na surusurukārakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {发出啧啧声} 吃时我不会发出啧啧声,这是一个需要遵守的训练。

  26. {Hatthanillehakasikkhāpadaṁ} Na hatthanillehakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {舔手} 吃时我不会舔手,这是一个需要遵守的训练。

  27. {Pattanillehakasikkhāpadaṁ} Na pattanillehakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {舔碗} 吃时我不会舔碗,这是一个需要遵守的训练。

  28. {Oṭṭhanillehakasikkhāpadaṁ} Na oṭṭhanillehakaṁ bhuñjissāmīti sikkhā karaṇīyā.
    {舔嘴唇} 吃时我不会舔嘴唇,这是一个需要遵守的训练。

  29. {Sāmisasikkhāpadaṁ} Na sāmisena hatthena pānīyathālakaṁ paṭiggahessāmīti sikkhā karaṇīyā.
    {手有残留食物} 当我的手有残留食物时,我不会接受盛水的器皿,这是一个需要遵守的训练。

  30. {Sasitthakasikkhāpadaṁ} Na sasitthakaṁ pattadhovanaṁ antaraghare chaḍḍessāmīti sikkhā
    karaṇīyā.
    {存米粒的洗碗水} 在有人居住的地区,我将不会扔掉含有米粒的洗碗水,这是一个需要遵守的训练。

Soḷasa-dhammadesana-paṭisaṁyuttā
第三部分: 十六项有关教佛法

  1. {Chattapāṇisikkhāpadaṁ} Na chattapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {手握伞} 我将不会向一个手握伞且没有生病的人传授佛法,这是一个需要遵守的训练。

  2. {Daṇḍapāṇisikkhāpadaṁ} Na daṇḍapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {手中握杖} 我不会向一个手里有杖且没有生病的人教授佛法,这是一个需要遵守的训练。

  3. {Satthapāṇisikkhāpadaṁ} Na satthapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {手里握刀} 我将不会向一个手里握刀而又没病的人传授佛法,这是一个需要遵守的训练。

  4. {Āvudhapāṇisikkhāpadaṁ} Na āvudhapāṇissa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {武器在手} 我将不会向一个有武器在手但没有生病的人教授佛法,这是一个需要遵守的训练。

  5. {Pādukasikkhāpadaṁ} Na pādukāruḷhassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {非皮鞋} 我将不会向穿非皮鞋且没病的人教授佛法,这是一个需要遵守的训练。

  6. {Upāhanasikkhāpadaṁ} Na upāhanāruḷhassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {皮鞋} 我将不会向穿皮鞋且没病的人教授佛法,这是一个需要遵守的训练。

  7. {Yānasikkhāpadaṁ} Na yānagatassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {交通工具} 我将不会向一个坐在车里且没病的人教授佛法, 这是一个需要遵守的训练。

  8. {Sayanasikkhāpadaṁ} Na sayanagatassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {躺下} 我将不会向一个躺下但没病的人教授佛法,这是一个需要遵守的训练。

  9. {Pallatthikasikkhāpadaṁ} Na pallatthikāya nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {双膝紧抱} 我将不会向一个双膝紧抱且没病的人教授佛法,这是一个需要遵守的训练。

  10. {Veṭhitasikkhāpadaṁ} Na veṭhitasīsassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {戴着头饰、帽子} 我将不会向一个戴着头饰、帽子且没病的人教授佛法,这是一个需要遵守的训练。

  11. {Oguṇṭhitasikkhāpadaṁ} Na oguṇṭhitasīsassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {盖头} 我不会向一个头盖(袈裟或围巾)且没病的人教授佛法,这是一个需要遵守的训练。

  12. {Chamāsikkhāpadaṁ} Na chamāyaṁ nisīditvā āsane nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {坐在地上} 当我坐在地上时,我不会向坐在椅子上且没病的人教授佛法,这是一个需要遵守的训练。

  13. {Nīcāsanasikkhāpadaṁ} Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {坐在低座上} 当我坐在低座上时,我将不会向一个坐在高座上且没病的人教授佛法,这是一个需要遵守的训练。

  14. {Ṭhitāsikkhāpadaṁ} Na ṭhitā nisinnassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {站着} 当我站着时,我将不会向一个坐着且没病的人教授佛法,这是一个需要遵守的训练。

  15. {Pacchatogacchantīsikkhāpadaṁ} Na pacchato gacchantī purato gacchantassa agilānassa dhammaṁ
    desessāmīti sikkhā karaṇīyā.
    {走在后面} 当我走在后面,我将不会向走在前面且没病的人教授佛法,这是一个需要遵守的训练。

  16. {Uppathenagacchantīsikkhāpadaṁ} Na uppathena gacchantī pathena gacchantassa agilānassa dhammaṁ desessāmīti sikkhā karaṇīyā.
    {行在路旁} 当我行在路旁,我将不会向行在路中且没病的人教授佛法,这是一个需要遵守的训练。

Tayo pakiṇṇakā
第四部分: 三条杂项规则

  1. {Ṭhitāuccārasikkhāpadaṁ} Na ṭhitā agilānā uccāraṁ vā passāvaṁ vā karissāmīti sikkhā karaṇīyā.
    {站着排便} 当我没生病时,我将不会站着排便或小便,这是一个需要遵守的训练。

  2. {Hariteuccārasikkhāpadaṁ} Na harite agilānā uccāraṁ vā passāvaṁ vā kheḷaṁ vā karissāmīti sikkhā karaṇīyā.
    {在农作物上排便} 当我没病,我不会在活农作物上排便、小便或吐口水,这是一个需要遵守的训练。

  3. {Udakeuccārasikkhāpadaṁ} Na udake agilānā uccāraṁ vā passāvaṁ vā kheḷaṁ vā karissāmīti sikkhā karaṇīyā.
    {在水中排便} 当我没生病时,我不会在水中排便,小便或吐痰,这是一个需要遵守的训练。

3 Likes

Dear Rev.Sanghamitta,

Welcome to the D&D forum! Should you have any questions about the forum, always feel free to contact the @moderators. I hope you enjoy the multiple resources here available; may these be of assistance along the path.

Regards,
suaimhneas (on behalf of the moderators)

3 Likes

Thank you for your kindness and warm welcoming me.

2 Likes