The Arahant (fully Enlightened monk) Who Was Restless About His Friend šŸ¤”

If Thanuttamoā€™s citation from Mahasi Sayadaw is the one you had in mind, then itā€™s from the commentary to the Gaį¹‡akamoggallānasutta.

SatisampajaƱƱāya cā ti satisampajaƱƱāhi samaį¹…gibhāvatthāya. Dve hi khÄ«į¹‡Äsavā satatavihārÄ« ca nosatatavihārÄ« ca. Tattha satatavihārÄ« yaį¹ƒkiƱci kammaį¹ƒ katvāpi phalasamāpattiį¹ƒ samāpajjituį¹ƒ sakkoti, no satatavihārÄ« pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiį¹ƒ appetuį¹ƒ na sakkoti.

Tatridaį¹ƒ vatthu ā€“ eko kira khÄ«į¹‡Äsavatthero khÄ«į¹‡Äsavasāmaį¹‡eraį¹ƒ gahetvā araƱƱavāsaį¹ƒ gato, tattha mahātherassa senāsanaį¹ƒ pattaį¹ƒ, sāmaį¹‡erassa na pāpuį¹‡Äti, taį¹ƒ vitakkento thero ekadivasampi phalasamāpattiį¹ƒ appetuį¹ƒ nāsakkhi. Sāmaį¹‡ero pana temāsaį¹ƒ phalasamāpattiratiyā vÄ«tināmetvā ā€˜ā€˜sappāyo, bhante, araƱƱavāso jātoā€™ā€™ti theraį¹ƒ pucchi. Thero ā€˜ā€˜na jāto, āvusoā€™ā€™ti āha. Iti yo evarÅ«po khÄ«į¹‡Äsavo, so ime dhamme ādito paį¹­į¹­hāya āvajjitvāva samāpajjituį¹ƒ sakkhissatÄ«ti dassento ā€˜ā€˜satisampajaƱƱāya cāā€™ā€™ti āha.

6 Likes