Typing Mistakes in Tipitaka Database (already corrected in SuttaCentral)

The mistakes that you can see below are no more to be found in SuttaCentral. However, you can find them in the Chaṭṭha Saṅgāyanā Tipiṭaka software (I copy-pasted the relevant passages right from there).

:heavy_check_mark: 1. Vinayapiṭake - Pācittiyapāḷi - 5. Pācittiyakaṇḍaṃ - 2. Bhūtagāmavaggo - 1. Bhūtagāmasikkhāpadaṃ

‘‘yaṃnnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya’’nti.
-> yannūnāhaṃ

:heavy_check_mark: 2. Vinayapiṭake - Parivārapāḷi - 1. Bhikkhuvibhaṅgo - Soḷasamahāvāro - 1. Katthapaññattivāro - 2. Saṅghādisesakaṇḍaṃ

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṃṅghādiseso kattha paññattoti?
-> saṃghādiseso

:heavy_check_mark: 3. MN 13. Mahādukkhakkhandha Sutta

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti, te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessantntti yathā paṭipanno kāme parijānissatīti – ṭhānametaṃ vijjati.
-> samādapessanti

:heavy_check_mark: 4. MN 18. Madhupiṇḍika Sutta

Ettha ce natthtththi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ.
-> natthi

:heavy_check_mark: 5. MN 107 Gaṇakamoggallāna Sutta

‘‘kiṃ nu kho bhoto gotamassa sāvakā bhotā gotamena evaṃ ovadīyamānā evaṃ anusāsīyamānā sabbe accantaṃ niṭṭhaṃ nibbānaṃ ārādhentntti udāhu ekacce nārādhentī’’ti? ‘‘
-> ārādhenti

:heavy_check_mark: 6. MN 108. Gopakamoggallāna Sutta

‘‘Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā, majjhekalyāṇā, pariyosānakalyāṇā, sātthaṃ, sabyañjanaṃ [sātthā sabyañjanā (sī. syā. kaṃ.)], kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadantntti tathārūpāssa dhammā bahussutā honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.
-> abhivadanti

:heavy_check_mark: 7. MN 143. Anāthapiṇḍikovāda Sutta

Ekamantaṃ jṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi –
-> ṭhito

:heavy_check_mark: 8. MN 149. Mahāsaḷāyatanika Sutta

kāyikāpi pariḷāhā pahīyantntti, cetasikāpi pariḷāhā pahīyanti.
-> pahīyanti

:x: 9. MN 152. Indriyabhāvanā Sutta

‘paṭikūlañca appaṭikūlañca tadubhayampmppi abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.
-> tadubhayampi (in SC we find only “tadubhayaṃ”)

:heavy_check_mark: 10. SN 1.2.6. Kāmada Sutta

‘‘Dussamādahaṃ vāpi samādahantntti (kāmadāti bhagavā),
-> samādahanti

:heavy_check_mark: 11. SN 1.2.6. Kāmada Sutta

‘‘Dullabhaṃ vāpi labhantntti (kāmadāti bhagavā),
-> labhanti

:heavy_check_mark: 12. SN 1.5.8. Sīsupacālā Sutta

‘‘Atthtththi sakyakule jāto, buddho appaṭipuggalo;
-> Atthi

:heavy_check_mark: 13. SN 4.1.7. Paṭisallāna Sutta

‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampmppi anicca’nti yathābhūtaṃ pajānāti.
-> tampi

:heavy_check_mark: 14. SN 4.2.7. Pañcālacaṇḍa Sutta

‘‘Sambādhe vāpi vindantntti (pañcālacaṇḍāti bhagavā),
-> vindanti

:heavy_check_mark: 15. SN 4.2.9. Pañcakaṅga Sutta

Aṭṭhasatampmppi mayā vedanā vuttā pariyāyena.
-> Aṭṭhasatampi

:heavy_check_mark: 16. AN 2 5. Parisavaggo

‘‘Katamā ca, bhikkhave, ariyā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū ‘idaṃ dukkha’nti yathābhūtaṃ pajānanti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānanti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānantntti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti.
-> pajānanti

:heavy_check_mark: 17. AN 3 (14) 4. Yodhājīvavaggo - 1. Yodhājīva Sutta

‘netaṃ mama, nesohamasmsmmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya passati.
-> nesohamasmi

:heavy_check_mark: 18. AN 10 (7) 2. Yamakavaggo - 2. Ḍtaṇhāsuttaṃ

-> Taṇhāsuttaṃ

:heavy_check_mark: 19. Suttanipāta 2.1. Ratana Sutta

Te khīṇabījā avirūḷhichandā, nibbantntti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;
-> nibbanti

:heavy_check_mark: 20. Suttanipāta 4.14. Tuvaṭaka Sutta

‘‘Phassena yadā phuṭṭhassa, paridevaṃ bhikkhu na kareyya kuhiñcñcci;
-> kuhiñci

:heavy_check_mark: 21. Therīgāthā - 13.2. Rohinītherīgāthā

‘‘Tīṇi pāpassa mūlāni, dhunantntti sucikārino;
-> dhunanti

:heavy_check_mark: 22. Cūlaniddesa - Pārāyanavagganiddeso - 1. Ajitamāṇavapucchāniddeso

Yo rāgo sārāgo anunayo anurodho nandī [nandi (syā.)] nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā [sottaṃ visatā (syā.)] āyūhanī dutiyā dpaṇidhi bhavanetti vanaṃ vanatho santhavo [sandhavo (ka.) vibha. 909] sineho apekkhā paṭibandhu āsā āsīsanā [āsiṃsanā (syā.)] āsīsitattaṃ rūpāsā
-> paṇidhi

:heavy_check_mark: 23. Paṭisambhidāmagga - 1. Mahāvaggo - 5. Satokāriñāṇaniddeso - Catutthacatukkaniddeso

Paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchantntti …pe… paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti gocarañca pajānāti samatthañca paṭivijjhati;
-> gacchanti

:heavy_check_mark: 24. Paṭisambhidāmagga - 2. Yuganaddhavaggo - 3. Bojjhaṅgakathā - Mūlamūlakādidasakaṃ

Payogānaṃṃṃṃṃ paṭippassaddhaṭṭhaṃ bujjhantīti – bojjhaṅgā.
-> Payogānaṃ

:heavy_check_mark: 25. Apadāna - 35. Ekapadumiyavaggo - 5. Naḷāgārikattheraapadānaṃ

‘‘Catusattati [sattasattati (sī.)] kkhattuñca, cakkavattī ahosahaṃ;
-> khattuñca

3 Likes

Sorry, venerable, can you be more specific about this? Where exactly are you seeing these errors?

1 Like

A Thai monk made the list of the mistakes. I find them in CST4 software, simply search and you find them. Please, see the update of the first post in this conversation, I’ve added exactly where they appear and the correction, so you can correct your database easily.

1 Like

Incredible. Can’t find these mistakes in SuttaCentral anymore. Did you correct them? They don’t appear even in Patisambhidamagga or Culaniddesa. Or do you use a newer database from VRI?

They still appear in Chattha Sangayana Tipitaka 4.0. So, either you have corrected them or you use a newer database…

:sun_with_face:

2 Likes

I remember having seen a typo in a DN sutta earlier today, now I can’t see it in the list any more. Has it been corrected, or did something else happen to it?

The database that has the latest versions of text is this one.

1 Like

SuttaCentral doesn’t use the VRI text. It uses the Mahasangiti, which is a corrected version of the VRI text. It seems that you have come across some of the cases that show the need for correction. I discuss some of the issues here.

It would be useful to do a more systematic study and ascertain the extent of the corrected text. Meanwhile, though, I do believe that our Mahasangiti text is the most accurate and reliable Pali text ever created.

7 Likes