Mula Tika Translation

Dear Dhamma Friends

I seek your help to translate following text from Dhammasangani mula tika. I want to know what lakkhnarammana is and its relation to pannatti.

vuṭṭhāna…pe… kimārammaṇāti aniccādito vuṭṭhahantassa vuṭṭhānagāminiyā lakkhaṇārammaṇatte sati saṅkhārehi vuṭṭhānaṃ na siyā, saṅkhārārammaṇatte ca lakkhaṇapaṭivedhoti maññamāno ¶ pucchati. “Anicca”ntiādinā saṅkhāresu pavattamānena ñāṇena lakkhaṇānipi paṭividdhāni honti tadākārasaṅkhāragahaṇatoti āha “Lakkhaṇārammaṇā”ti. Saṅkhārārammaṇā eva yathāvuttādhippāyena “Lakkhaṇārammaṇā”ti vuttāti dassento “Lakkhaṇaṃ nāmā”tiādimāha. Aniccatā dukkhatā anattatāti hi visuṃ gayhamānaṃ lakkhaṇaṃ paññattigatikaṃ paramatthato avijjamānaṃ, avijjamānattā eva parittādivasena navattabbadhammabhūtaṃ. Tasmā visuṃ gahetabbassa lakkhaṇassa paramatthato abhāvā “Aniccaṃ dukkhamanattā”ti saṅkhāre sabhāvato sallakkhentova lakkhaṇāni sallakkheti nāmāti āha “Yo pana aniccaṃ dukkhamanattāti tīṇi lakkhaṇāni sallakkhetī”ti. Yasmā ca aniccantiādinā saṅkhārāva dissamānā, tasmā te kaṇṭhe baddhakuṇapaṃ viya paṭinissajjanīyā honti.

1 Like