Does anyone know nānātthā word?

I think so.

  1. nānātthā=> nānā+ atthā(atthāya)

  2. nānā=> aorist. nānātthā

459 . ‘‘Yā cāyaṃ, āvuso, appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti – ime dhammā nānātthā ceva nānābyañjanā ca udāhu ekatthā byañjanameva nāna’’nti?

different (nānā) in meanings (atthā)

1 Like

Reply of the LXNDR has been helpful. thank you