Possible Parallels for Uv1:1.13&15

I have been reading through Udānavarga in Tibetan, alongside available Sanskrit sources and looking at parallels in Pāli helpfully linked here on Sutta Central. I found a potential parallel to Uv1:1.13&15 in the Mūgapakkhajātaka. Listing the Tibetan, Sanskrit, and Pāli of each below:

Uv1:1.13

།དཔེར་ན་ཐགས་ནི་བརྐྱང་བ་ལ། །སྤུན་ནི་གང་དང་གང་བཅུག་པའི།
།སྤུན་གྱིས་རྟིང་ལ་གཏུགས་པ་ལྟར། །མི་རྣམས་སྲོག་ཀྱང་དེ་བཞིན་ནོ།

yathāpi tantre vitate yad yad utaṃ samupyate |
alpaṃ bhavati vātavyam evaṃ martyasya jīvitam ||

Potential parallel from Jātaka:

Yathāpi tante vitate yaṁ yadevūpaviyyati
Appakaṁ hoti vetabbaṁ evaṁ maccāna jīvitaṁ.

Uv1:1.15

།ཆུ་ཀླུང་དྲག་ཏུ་འབབ་པའི་རྒྱུན། །ལྡོག་པ་མེད་པ་ཇི་ལྟ་བར།
།དེ་བཞིན་མི་ཡི་ཚེ་འགྲོ་བ། །སླར་ནི་ལྡོག་པར་འགྱུར་བ་མེད།

yathā nadī pārvatīyā gacchate na nivartate |
evaṃ āyur manuṣyāṇāṃ gacchate na nivartate ||

Potential parallel:

Yathā vārivaho pūro gacchannupanivattati
Evamāyu manussānaṁ gacchannupanivattati.

Just thought I would share.

1 Like