nettipakarana & petakopadesa

dear dhamma elders & friends,

regards and greetings!

i need accurate translations of a few paragraphs of nettipakarana & petakopadesa.

i will be grateful if someone could help me with the translations. i will be pleased to send the list of paragraphs (just a few) that i need to get translated.

thanking all of you, in advance, for your kindness,

manish

1 Like

We have a handful of good translators in the forum! I’ll take them here: @sujato, @Dhammanando, @Brahmali.

:anjal:

1 Like

If they are only a few you can post them here and I’ll send a scan of Ñāṇamoli’s translation of them.

4 Likes

Anjali! Sirsa Namami Venerables!
Sangham Saranam Gacchami!
Veneration & Greetings to the Sangha!

I am deeply grateful for your compassionate help, Venerable!

i request for the translation of the following portions from petakopadesa and nettipakarana (and a few lines from patthana pali).

in my humble opinion - an accurate translation of these lines, put online, may be for the benefit of many because it may help meditators clearly comprehend the meaning of samma sati & cattaro satipatthana bhavana.
(in addition to an analytical understanding & comparative study of the mahasatipatthana sutta, pathama gelanna sutta & dutiya gelanna sutta)

==

HUMBLY REQUEST TRANSLATION OF THE FOLLOWING THREE QUOTES

  1. Tattha katamo lakkhaṇo hāro?

Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā tena;
Sabbe bhavanti vuttā, so hāro lakkhaṇo nāma.
Yesañca susamāraddhā, niccaṃ kāyagatāsatīti gāthāya vuttāya kāyagatāsatiyā vuttā vedanāgatā cittagatā dhammagatā ca sati catunnaṃ satipaṭṭhānānaṃ ekena satipaṭṭhānena. Na hi cittaṃ ekasmiṃ viññāṇaṭṭhitiyā pavattati, nānāsu gatīsu pavattati, kāyagatāsatiyā vuttāya vuttā vedanāgatā cittadhammagatā ca. Na hi kāyagatāsatiyā bhāvitāya satipaṭṭhānā cattāro bhāvanāpāripūriṃ na gacchanti. Evaṃ tassadisesu dhammesu vuttesu sabbadhammā vuttā ca bhavanti.
Sacittapariyodāpanaṃ, etaṃ buddhāna sāsananti gāthā cetasikā dhammā vuttā, citte rūpaṃ vuttaṃ. Idaṃ nāmarūpaṃ dukkhaṃ ariyasaccaṃ. Tato sacittapariyodāpanā yaṃ yaṃ odapeti, taṃ dukkhaṃ. Yena odapeti, so maggo. Yato odapanā, so nirodho. Cakkhuṃ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tattha sahajātā vedanā saññā cetanā phasso manasikāro ete te dhammā ekalakkhaṇā uppādalakkhaṇena. Yo ca rūpe nibbindati, vedanāya so nibbindati, saññāsaṅkhāraviññāṇesupi so nibbindati. Iti ye ekalakkhaṇā dhammā, tesaṃ ekamhi dhamme niddiṭṭhe sabbe dhammā niddiṭṭhā honti, ayaṃ vuccati lakkhaṇo hāro.

  • Peṭakopadesapāḷi 5. Pañcamabhūmi

=======

  1. Lakkhaṇahāravibhaṅgo
  2. Tattha katamo lakkhaṇo hāro? ‘‘Vuttamhi ekadhamme’’ti, ayaṃ lakkhaṇo hāro. Kiṃ lakkhayati? Ye dhammā ekalakkhaṇā, tesaṃ dhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā dhammā vuttā bhavanti. Yathā kiṃ bhave? Yathāha bhagavā –
    ‘‘Cakkhuṃ , bhikkhave, anavaṭṭhitaṃ ittaraṃ parittaṃ pabhaṅgu parato dukkhaṃ byasanaṃ calanaṃ [calaṃ (sī.)] kukkuḷaṃ saṅkhāraṃ [sasaṅkhāraṃ (ka.)] vadhakaṃ amittamajjhe. Imasmiṃ cakkhusmiṃ vutte avasiṭṭhāni ajjhattikāni āyatanāni vuttāni bhavanti. Kena kāraṇena? Sabbāni hi cha ajjhattikāni āyatanāni vadhakaṭṭhena ekalakkhaṇāni. Yathā cāha bhagavā –
    ‘‘Atīte , rādha, rūpe anapekkho hohi, anāgataṃ rūpaṃ mā abhinandi [abhinanda (ka.)], paccuppannassa rūpassa nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajja. Imasmiṃ rūpakkhandhe vutte avasiṭṭhā khandhā vuttā bhavanti. Kena kāraṇena? Sabbe hi pañcakkhandhā yamakovādasutte [passa saṃ. ni. 3.84] vadhakaṭṭhena ekalakkhaṇā vuttā. Yathā cāha bhagavā –
    ‘‘Yesañca [passa dha. pa. 293] susamāraddhā, niccaṃ kāyagatāsati;
    Akiccaṃ te na sevanti, kicce sātaccakārino’’.
    Iti kāyagatāya satiyā vuttāya vuttā bhavanti vedanāgatā sati cittagatā dhammagatā ca. Tathā yaṃ kiñci diṭṭhaṃ vā sutaṃ vā mutaṃ vāti vutte vuttaṃ bhavati viññātaṃ. Yathā cāha bhagavā –
    Tasmātiha tvaṃ bhikkhu kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. ‘‘Ātāpī’’ti vīriyindriyaṃ, ‘‘sampajāno’’ti paññindriyaṃ, ‘‘satimā’’ti satindriyaṃ, ‘‘vineyya loke abhijjhādomanassa’’nti samādhindriyaṃ, evaṃ kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti. Kena kāraṇena, ekalakkhaṇattā catunnaṃ indriyānaṃ.

**

51…
Tattha katamā bhāvanāya samāropanā? Yathāha bhagavā ‘‘tasmātiha tvaṃ bhikkhu kāye kāyānupassī viharāhi, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ’’. Ātāpīti vīriyindriyaṃ. Sampajānoti paññindriyaṃ. Satimāti satindriyaṃ. Vineyya loke abhijjhādomanassanti samādhindriyaṃ. Evaṃ kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchanti. Kena kāraṇena? Ekalakkhaṇattā catunnaṃ indriyānaṃ. Catūsu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchanti. Catūsu sammappadhānesu bhāviyamānesu cattāro iddhipādā bhāvanāpāripūriṃ gacchanti. Catūsu iddhipādesu bhāviyamānesu pañcindriyāni bhāvanāpāripūriṃ gacchanti. Evaṃ sabbe . Kena kāraṇena? Sabbe hi bodhaṅgamā dhammā bodhipakkhiyā niyyānikalakkhaṇena ekalakkhaṇā, te ekalakkhaṇattā bhāvanāpāripūriṃ gacchanti. Ayaṃ bhāvanāya samāropanā.

  • Nettippakaraṇapāḷi 4. Paṭiniddesavāro

===

Kayikam sukham kayikassa sukhassa, kayikassa dukkhassa, phalasamapattiya upanissayapaccayena paccayo.
Kayikam dukkham kayikassa sukhassa, kayikassa dukkhassa, phalasamapattiya upanissayapaccayena paccayo.

  • patthana pali

===

with veneration at the feet of the sangha,

manish

Here’s a link to the passages in the Peṭakopadesa and Netti translations:

Ñāṇamoli

And the Paṭṭhāna passage…

Kāyikaṃ sukhaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo.

Kāyikaṃ dukkhaṃ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo.

Bodily pleasure is a condition for bodily pleasure, bodily pain, and the fruition attainment by way of decisive support condition.

Bodily pain is a condition for bodily pleasure, bodily pain, and the fruition attainment by way of decisive support condition.

4 Likes

deeply grateful for your help venerable bhante!

regards and veneration at the feet of the sangha

veneration at the feet of the sangha, venerables!

i request you @Dhammanando and ven. @sujato to kindly consider explaining how bodily pleasure can be a condition for bodily pain & bodily pain can be a condition for bodily pleasure.

with regards and veneration at the feet of the sangha,

manish

regards and veneration at the feet of the sangha,

i am grateful to you venerable for sharing the translations of my quotes. i pondered over the material with great delight.

however, i could not understand the word “hāro

i will be very grateful if you @Dhammanando or ven @sujato may kindly explain what exactly is meant by “haro” here.

with veneration at the feet of the sangha,

manish

The quote from the Paṭṭhāna that I translated in my earlier post is simply what you get if you take the Cūḷadhammasamādānasutta (MN 45), translate it into Abhidhamma-speak (in this case, into the jargon of conditional relations theory) and then condense it into two lines. So, to see examples of how sukha can give rise to dukkha and vice versa, I recommend you begin by reading (or re-reading) the sutta in question.

https://suttacentral.net/mn45/en/horner

5 Likes