Parallels for UV20 Krodhavarga

Recently, I have been working on “Angry” related gathas.
The new sutta central website is really great and helps me a lot.
But I found that there are some incomplete parallels.
Here are the parallels for UV20 Krodhavarga.
I’ve highlighted the missing parallels.
Please have a look :slightly_smiling_face:

Udānavarga (UV)
20. Krodhavarga

20-1
krodhaṁ jahed viprajahec ca mānaṁ
saṁyojanaṁ sarvam atikrameta ।
taṁ nāmne rūpe ca asajyamānam
akiñcanaṁ nānupatanti saṅgāḥ ।।

Dhp 221
Kodhaṁ jahe vippajaheyya mānaṁ,
saññojanaṁ sabbam atikkameyya;
taṁ nāmarūpasmim asajjamānaṁ,
akiñcanaṁ nānupatanti dukkhā.

SN 1.34#5
SN 1.36#4
T210 25.16
T212 21.1
T213 20.1

20-2
krodhaṁ jahed utpatitaṁ
rāgaṁ jātaṁ nivārayet ।
avidyāṁ prajahed dhīraḥ
satyābhisamayāt sukham ।।

T210 25.17
T212 21.2

20-3
krodhaṁ hatvā sukhaṁ sete
krodhaṁ hatvā na śocati ।
krodhasya viṣamūlasya
madhuraghnasya bhikṣavaḥ ।
vadham āryāḥ praśaṁsanti
taṁ ca hatvā na śocati ।।

SN.1.71, 2.3, 7.1, 11.21
Kodhaṃ chetvā sukhaṃ seti,
kodhaṃ chetvā na socati.
Kodhassa visamūlassa,
madhuraggassa devate.
Vadhaṃ ariyā pasaṃsanti,
tañhi chetvā na socati

T210 25.18
T212 21.3
T213 20.2

20-4
yat tu rocayati kruddho
duṣkṛtaṁ sukṛtaṁ tv iti ।
paścāt sa vigate krodhe
spṛṣṭvāgnim iva tapyate ।।

T210 25.19
T212 21.4
T213 20.3

20-5i
ahrīkaś cānavatrāpī
cāvrataś caiva roṣaṇaḥ ।
krodhena hy abhibhūtasya
dvīpaṁ nāstīha kiṁ cana ।।
20-5ii
ahrīkyo 'py anavatrāpi
bhavati krodhano 'vrataḥ ।
krodhena cābhibhūtasya
na dvīpo bhavati kaś cana ।।

T210 25.20
T212 21.5
T213 20.4

20-6
abalaṁ hi balaṁ tasya
yasya krodhe balaṁ balam ।
kruddhasya dharmahīnasya
pratipattir na vidyate ।।

SN.11.4, 11.5
Abalaṃ taṃ balaṃ āhu,
yassa bālabalaṃ balaṃ;
Balassa dhammaguttassa,
paṭivattā na vijjati.

T212 21.6
T213 20.5

20-7
yas tv ayaṁ balavāṁ bhūtvā
durbalasya titīkṣati ।
tām āhuḥ paramāṁ kṣāntiṁ
nityaṁ kṣamati durbalaḥ ।।

T210 25.21
T212 21.7
T213 20.6

20-8
yaḥ pareṣāṁ prabhūḥ saṁs tu
durbalāṁ saṁtitīkṣati ।
tām āhuḥ paramāṁ kṣāntiṁ
nityaṁ kṣamati durbalaḥ ।।

:frowning_face:(no parallels…)

20-9
atyukto hi parair yo vai
balavāṁ saṁtitīkṣati ।
tām āhuḥ paramāṁ kṣāntiṁ
nityaṁ kṣamati durbalaḥ ।।

T210 25.22
T212 21.8
T213 20.7

20-10
ātmānaṁ ca paraṁ caiva
mahato rakṣate bhayāt ।
yaḥ paraṁ kupitaṁ jñātvā
svayaṁ tatropaśāmyati ।।

T210 25.23
T212 21.9
T213 20.8

20-11
ubhayoś carate so 'rtham
ātmanasya parasya ca ।
yaḥ paraṁ kupitaṁ jñātvā
svayaṁ tatropaśāmyati ।।

SN.7.2, 7.3, 11.4, 11.5, Thag 443
Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.

T210 25.24
T212 21.10
T213 20.9

20-12
ubhārthe caramāṇaṁ taṁ
hy ātmanasya parasya ca ।
abalaṁ manyate bālo
dharmeṣv avavicakṣaṇaḥ ।।

SN.7.2, 7.3, 11.4, 11.5, Thag 444
Ubhinnaṃ tikicchantānaṃ,
attano ca parassa ca.
Janā maññanti bāloti,
ye dhammassa akovida.

T212 21.11
T213 20.10

20-13
jayaṁ hi manyate bālo
vacobhiḥ paruṣair vadan ।
nityam iva jayas tasya
yo 'tivākyaṁ titīkṣati ।।

SN.7.3
Jayaṃ ve maññati bālo,
vācāya pharusaṃ bhaṇaṃ;
Jayañcevassa taṃ hoti,
yā titikkhā vijānato.

T210 25.25
T212 21.12
T213 20.11

20-14
śreṣṭhasya vākyaṁ kṣamate bhayena
saṁrambhahetoḥ sadṛśasya caiva ।
yo vai nihīnasya vacaḥ kṣameta
tām uttamāṁ kṣāntim ihāhur āryāḥ ।।

T212 21.13
T213 20.12

20-15
kruddho vācaṁ na bhāṣeta
pariṣatsv atha vā mithaḥ ।
krodhābhibhūtaḥ puruṣaḥ
svam arthasṁ hi na budhyate ।।

T212 21.14
T213 20.13

20-16
satyaṁ vaden na ca krudhyed
dadyād alpād api svayam ।
sthānair ebhis tribhir yukto
devānām antikaṁ vrajet ।।

Dhp 224
Saccaṁ bhaṇe na kujjheyya,
dajjā appampi yācito,
etehi tīhi ṭhānehi,
gacche devāna santike.

T210 25.5
T212 21.15
T213 20.14

20-17
śāntasya hi kutaḥ krodho
dāntasya samajīvinaḥ ।
samyagājñāvimuktasya
krodho nāsti prajānataḥ ।।

20-20
akruddhasya kutaḥ krodho
dāntasya samajīvinaḥ ।
samyagājñāvimuktasya
krodhas tasya na vidyate ।।

SN.7.2, Thag 441
Akkodhassa kuto kodho,
dantassa samajīvino;
Sammadaññā vimuttassa,
upasantassa tādino.

T212 21.16
T213 20.15

(Please note that UV 20.17 and 20.20 are very similar with each other.)

20-18
tasyaiva pāpaṁ bhavati
yaḥ kruddhe krudhyate punaḥ ।
kruddheṣv akruddhamānas tu
saṁgrāmaṁ durjayaṁ jayet ।।

SN.7.2, 7.3, 11.4, 11.5, Thag 442
Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.

T210 25.26
T212 21.17
T213 20.16

20-19
akrodhena jayet krodham
asādhuṁ sādhunā jayet ।
jayet kadaryaṁ dānena
satyena tv anṛtaṁ jayet ।।

Dhp 223
Akkodhena jine kodhaṁ,
asādhuṁ sādhunā jine,
jine kadariyaṁ dānena,
saccen’ālikavādinaṁ.

T210 25.4
T212 21.18
T212 15.19
T213 20.17

20-21
akrodhaś cāvihiṁsā ca
vasaty āryeṣu sarvadā ।
sadā pāpajane krodhas
tiṣṭhati parvato yathā ।।

SN.11.24, 11.25
Akkodho avihiṃsā ca,
ariyesu ca paṭipadā.
Atha pāpajanaṃ kodho,
Pabbatovābhimaddati.

T212 21.19
T213 20.18

20-22
yas tv ihotpatitaṁ krodhaṁ
rathaṁ bhrāntam iva dhārayet ।
vadāmi sārathiṁ taṁ tu
raśmigrāho 'yam anyathā ।।

Dhp 222
Yo ve uppatitaṁ kodhaṁ,
rathaṁ bhantaṁ va dhāraye,
tam ahaṁ sārathiṁ brūmi,
rasmiggāho itaro jano.

T210 25.3
T212 21.20
T213 20.19

2 Likes

Thanks so much. @Vimala is the in-house expert on Dhammapada parallels, and I’m sure she’ll be interested in this.

2 Likes

Thanks so much!
This is the table we have (and there are more parallels coming with the Udarnavagga de Subasi (and I get to try out the table-copy function on the new site … yeah! - so just found a new bug: it’s not in order).

I’m afraid I will not have the time right now to look at this in detail and compare your details with the ones below. Do you think this is something you would want to do and see if there are any missing?

(⮀ means: full parallel to )

uv20 Krodhavarga Krodhavarga
uv20#20.7 t210.25#vgns25.21 忿怒品法句經第二十五二十有六章
t212.21#vgns21.7 ◎恚品第二十一
t213.20#vgns20.6 法集要頌經瞋恚品第二十
uv20#20.19 dhp223 Kodha Vagga
gdhp280 Krodhavagga 17.7
ja151#2 Rājovādajātaka
mbh
t210.25#vgns25.4 忿怒品法句經第二十五二十有六章
t212.15#vgns15.19 忿怒品第十五
t212.21#vgns21.18 ◎恚品第二十一
t213.20#vgns20.17 法集要頌經瞋恚品第二十
uv20#20.17 t212.21#vgns21.16 ◎恚品第二十一
t213.20#vgns20.15 法集要頌經瞋恚品第二十
uv20#20.15 t212.21#vgns21.14 ◎恚品第二十一
t213.20#vgns20.13 法集要頌經瞋恚品第二十
uv20#20.8 t210.25#vgns25.22 忿怒品法句經第二十五二十有六章
t212.21#vgns21.8 ◎恚品第二十一
t213.20#vgns20.7 法集要頌經瞋恚品第二十
uv20#20.3 t210.25#vgns25.18 忿怒品法句經第二十五二十有六章
t212.21#vgns21.3 ◎恚品第二十一
t213.20#vgns20.2 法集要頌經瞋恚品第二十
uv20#20.5 t210.25#vgns25.20 忿怒品法句經第二十五二十有六章
t212.21#vgns21.5 ◎恚品第二十一
t213.20#vgns20.4 法集要頌經瞋恚品第二十
uv20#20.16 dhp224 Kodha Vagga
gdhp281 Krodhavagga 17.8
pdhp292 Vācāvagga 16.15
t210.25#vgns25.5 忿怒品法句經第二十五二十有六章
t212.21#vgns21.15 ◎恚品第二十一
t213.20#vgns20.14 法集要頌經瞋恚品第二十
uv20#20.13 t210.25#vgns25.25 忿怒品法句經第二十五二十有六章
t212.21#vgns21.12 ◎恚品第二十一
t213.20#vgns20.11 法集要頌經瞋恚品第二十
uv20#20.1 dhp221 Kodha Vagga
gdhp274 Krodhavagga 17.1
pdhp238 Śaraṇavagga 13.23
sn1.34#5 Nasanti Sutta
t210.25#vgns25.16 忿怒品法句經第二十五二十有六章
t212.21#vgns21.1 ◎恚品第二十一
t213.20#vgns20.1 法集要頌經瞋恚品第二十
sn1.36#4 Saddhā Sutta
uv20#20.22 dhp222 Kodha Vagga
gdhp275 Krodhavagga 17.2
t210.25#vgns25.3 忿怒品法句經第二十五二十有六章
t212.21#vgns21.20 ◎恚品第二十一
t213.20#vgns20.19 法集要頌經瞋恚品第二十
uv20#20.18 t210.25#vgns25.26 忿怒品法句經第二十五二十有六章
t212.21#vgns21.17 ◎恚品第二十一
t213.20#vgns20.16 法集要頌經瞋恚品第二十
uv20#20.21 t212.21#vgns21.19 ◎恚品第二十一
t213.20#vgns20.18 法集要頌經瞋恚品第二十
uv20#20.12 t212.21#vgns21.11 ◎恚品第二十一
t213.20#vgns20.10 法集要頌經瞋恚品第二十
uv20#20.4 t210.25#vgns25.19 忿怒品法句經第二十五二十有六章
t212.21#vgns21.4 ◎恚品第二十一
t213.20#vgns20.3 法集要頌經瞋恚品第二十
uv20#20.14 t212.21#vgns21.13 ◎恚品第二十一
t213.20#vgns20.12 法集要頌經瞋恚品第二十
uv20#20.10 t210.25#vgns25.23 忿怒品法句經第二十五二十有六章
t212.21#vgns21.9 ◎恚品第二十一
t213.20#vgns20.8 法集要頌經瞋恚品第二十
uv20#20.11 t210.25#vgns25.24 忿怒品法句經第二十五二十有六章
t212.21#vgns21.10 ◎恚品第二十一
t213.20#vgns20.9 法集要頌經瞋恚品第二十
uv20#20.6 t212.21#vgns21.6 ◎恚品第二十一
t213.20#vgns20.5 法集要頌經瞋恚品第二十

I just went through this whole list, and I highlighted the differences already.
Basically, there are 3 kinds of missing parallels:

  1. UV20.2’s parallels are missing, please check it out on my list.

  2. Some of the parallels from SN and Thag are missing, please check it out on my list.

  3. UV20.17 and UV20.20 are paralleled with each other.

1 Like

Wow, very impressed!
Thank you so much!
I will make a note to have a look and add these.

1 Like

My pleasure, Bhante.
I am a little wondering why the order of parallels in UV20 is messed up.
If we put them in numerical order, it would be easier for people to check.

1 Like

:slight_smile: I noticed! Will be done in due time. There are still a few bugs on the new site.

I have not gone through the whole list, but they are certainly here!

Sorry, not all SN parallels are missing.
My mistake.
Some of the SN parallels are missing.

1 Like

Done all of them now! Thanks so much. It should be visible soon.

If you ever do any of the other Udanavaggas, please let me know your findings! I bet we’re the only place that has those parallels now :smile:

2 Likes

Thanks a lot, Bhante.
To find all the parallels is a life-long job.:smile:

1 Like

This should now be visible so please check.
If anything needs to be changed, I can do it on Monday because I’m off to the Bhikkhuni ordination in LA this weekend.

3 Likes