"The Sīla Sutta SN 46.3" in my translation method

Sīlasutta http://suttacentral.net/pi/sn46.3

Have translated the first part.
My translation method, please see the bottom.

So: That
tathā: So
vūpakaṭṭho: secluded
vihara: state of life
anto: in, within
ta(Ta°): that
anu: along
sarati: to remember
vitakketi: consider

So tathā vūpakaṭṭho vihara+anto ta+ṃ dhamma+ṃ anu+s+sarati anu+vitakketi.
So tathā vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi.

Yasmiṃ: that
samaye: time(occasion)
yathā: cp(compare).tathā => thus
vūpakaṭṭho: secluded
vihara: state of life
anto: in, within
ta(Ta°): that
anu: along
sarati: to remember
vitakketi: consider

bhikkhave Yasmiṃ samaye , bhikkhu yathā vūpakaṭṭho vihara+anto ta+ṃ dhammaṃ anu+s+sarati anu+vitakketi.
Yasmiṃ samaye bhikkhave, bhikkhu yathā4 vūpakaṭṭho viharanto taṃ dhammaṃ anussarati anuvitakketi.

sati: mindfulness
sambojjhaṅgo: constituent of Sambodhi
tasmiṃ: that
samaye: time(occasion)
tassa: that
āraddho: started
hoti(bhavati): to be,exist

sati+sambojjhaṅgo tasmiṃ samaya tassa bhikkhuno āraddho hoti(bhavati).
satisambojjhaṅgo tasmiṃ samaye tassa bhikkhuno āraddho hoti.